B 364-2 Gaṇeśapūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 364/2
Title: Gaṇeśapūjā
Dimensions: 16.7 x 8.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2450
Remarks:
Reel No. B 364-2 Inventory No. 21616
Title Gaṇeśapūjāstavakavaca
Remarks ascribed to the Brahmavaivartapurāṇa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.7 x 8.5 cm
Folios 5
Lines per Folio 9
Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin
Scribe Śrīkṛṣṇa Jośī "rāmanagaravāle"<ref name="ftn1">This person may be a scribe or owner. He has scribed many texts. So, we assume that he is the scribe here.</ref>
Place of Deposit NAK
Accession No. 5/2450
Manuscript Features
After the colophon is written the Yogāsanāni.
atha yogāsanāni ||
padmāsanaṃ svastikākhyaṃ bhadraṃ vajrāsanaṃ tathā ||\
vīrāsanam iti proktaṃ kramād āsanapaṃcakaṃ || 1 ||
…
ekapādam adhaḥ kṛtvā ⟨bina)[vinya]syorau tathetaraṃ ||
ṛjukāyo viśed yogī vīrāsanam itīritam || || || ❁ ||
śrīgaṇeśāya namaḥ ||
namas tv anaṃtāya sahasramūrttaye
sahasrapādākṣaśiroººriṇe namaḥ || ||
pustakaṃ śrīkṛṣṇajośīrāmanagara (fol. 5r7–5v8)
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīviṣṇur uvāca ||
īśa tvāṃ śrotum icchāmi brahmajyotiḥsanātanaṃ ||
⟪nirūpitum aśakto⟫[[naiva varṇayituṃ śakto smy a]]han nirūpam anīhakaṃ || 1 ||<ref name="ftn2">pāda c and d are unmetrical.</ref>
pravaraṃ sarvadevānāṃ siddhānāṃ yogināṃ guruṃ ||
sarvasvarūpaṃ sarveśaṃ jñānarāśiṃ śarīriṇaṃ || 2 ||
avyaktam akṣaraṃ nityaṃ satyam ātmasvarūpiṇaṃ ||
vāyutulyātinirliptam akṣataṃ sarvasākṣiṇaṃ || 3 || (fol. 1r1–5)
End
aśvamedhasahasrāṇi rājasūyaśatāni ca ||
grahendrakavacasyāsya kalāṃ nārhanti śoḍaśīṃ || 35 ||
idaṃ kavacam ajñātvā yo bhajec chaṃkarātmajaṃ ||
śatalakṣaṃ prajapto pi na maṃtraḥ siddhidāyakaḥ || 36 ||
[[datvedaṃ sū[r]yaputrāya virarāma sureśvaraḥ |
pramānandasaṃyuktā devās tasthuḥ samīpataḥ | (37) |]] (fol. 4r9–5r3)
Colophon
iti śrībrahmavaivartte mahāpurāṇe nārāyaṇanāradasaṃvāde gaṇapatikhaṃḍe gaṇeśapūjāstavakavacakathanaṃ nāma trayodaśo [ʼ]dhyāyaḥ || ||
śrīgajānanārpaṇam astu || || ❁ || || ❁ || (fol. 5r3–6)
Microfilm Details
Reel No. B 364/2
Date of Filming 13-10-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 29-03-2010
Bibliography
<references/>