B 364-2 Gaṇeśapūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 364/2
Title: Gaṇeśapūjā
Dimensions: 16.7 x 8.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2450
Remarks:


Reel No. B 364-2 Inventory No. 21616

Title Gaṇeśapūjāstavakavaca

Remarks ascribed to the Brahmavaivartapurāṇa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.7 x 8.5 cm

Folios 5

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Scribe Śrīkṛṣṇa Jośī "rāmanagaravāle"<ref name="ftn1">This person may be a scribe or owner. He has scribed many texts. So, we assume that he is the scribe here.</ref>

Place of Deposit NAK

Accession No. 5/2450

Manuscript Features

After the colophon is written the Yogāsanāni.

atha yogāsanāni ||

padmāsanaṃ svastikākhyaṃ bhadraṃ vajrāsanaṃ tathā ||\

vīrāsanam iti proktaṃ kramād āsanapaṃcakaṃ || 1 ||

ekapādam adhaḥ kṛtvā ⟨bina)[vinya]syorau tathetaraṃ ||

ṛjukāyo viśed yogī vīrāsanam itīritam ||     ||     || ❁ ||

śrīgaṇeśāya namaḥ ||

namas tv anaṃtāya sahasramūrttaye

sahasrapādākṣaśiroººriṇe namaḥ || ||

pustakaṃ śrīkṛṣṇajośīrāmanagara (fol. 5r7–5v8)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīviṣṇur uvāca ||

īśa tvāṃ śrotum icchāmi brahmajyotiḥsanātanaṃ ||

⟪nirūpitum aśakto⟫[[naiva varṇayituṃ śakto smy a]]han nirūpam anīhakaṃ || 1 ||<ref name="ftn2">pāda c and d are unmetrical.</ref>

pravaraṃ sarvadevānāṃ siddhānāṃ yogināṃ guruṃ ||

sarvasvarūpaṃ sarveśaṃ jñānarāśiṃ śarīriṇaṃ || 2 ||

avyaktam akṣaraṃ nityaṃ satyam ātmasvarūpiṇaṃ ||

vāyutulyātinirliptam akṣataṃ sarvasākṣiṇaṃ || 3 || (fol. 1r1–5)

End

aśvamedhasahasrāṇi rājasūyaśatāni ca ||

grahendrakavacasyāsya kalāṃ nārhanti śoḍaśīṃ || 35 ||

idaṃ kavacam ajñātvā yo bhajec chaṃkarātmajaṃ ||

śatalakṣaṃ prajapto pi na maṃtraḥ siddhidāyakaḥ || 36 ||

[[datvedaṃ sū[r]yaputrāya virarāma sureśvaraḥ |

pramānandasaṃyuktā devās tasthuḥ samīpataḥ | (37) |]] (fol. 4r9–5r3)

Colophon

iti śrībrahmavaivartte mahāpurāṇe nārāyaṇanāradasaṃvāde gaṇapatikhaṃḍe gaṇeśapūjāstavakavacakathanaṃ nāma trayodaśo [ʼ]dhyāyaḥ ||     ||

śrīgajānanārpaṇam astu ||     || ❁ ||     || ❁ || (fol. 5r3–6)

Microfilm Details

Reel No. B 364/2

Date of Filming 13-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 29-03-2010

Bibliography


<references/>